A 469-51 Ādityahṛdaya

Manuscript culture infobox

Filmed in: A 469/51
Title: Ādityahṛdaya
Dimensions: 29 x 11 cm x 10 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 4/2731
Remarks:


Reel No. A 469-51

Inventory No. 824

Title Ādityahṛdayastotra

Remarks ascribed to the Bhaviṣyottarapurāṇa

Author

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 29.0 x 11.0 cm

Binding Hole

Folios 10

Lines per Folio 10–11

Foliation figures on the verso, in the upper left-hand margin under the abbreviation ā. hṛ. and in the lower right-hand margin under the word rāma

Place of Deposit NAK

Accession No. 4/2731

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ

arjuna uvāca

jñānaṃ ca sarvaśāstrāṇāṃ guhyād guhyataraṃ tathā
mayā kṛṣṇa parijñātaṃ vāṅmayaṃ tava gocaraṃ 1

sūryabhaktimayaṃ nyāsaṃ vaktum arhasi mādhava
bhaktyā pṛcchāmi deveśa kathayasva prasādataḥ | 2 |

sūryabhaktiṃ kariṣyāmi kathaṃ sūryaṃ prapūjayet
tad ahaṃ śrotum i[[cchāmi]] tvatprasādena mādhava | 3 |

śrībhagavān uvāca

rudrādidaivataiḥ sarvaiḥ pṛṣṭena kathitaṃ mayā
vakṣye [ʼ]ham arkavinyāsaṃ śṛṇu pā⟨ṃ⟩ṇḍava yatnataḥ | 4 |

asmākaṃ yat tvayā pṛṣṭam ekacitto bhavārjuna
tad ahaṃ saṃpravakṣyāmi hy ādimadhyāvasānakaṃ 5

arjuna uvāca

nārāyaṇa suraśreṣṭha pṛcchāmi tvāṃ mahāyaśaḥ
katham ādityam udyaṃtam upatiṣṭhet sanātanam 6 (fol. 1v1–7)

End

śan no devī(!) namas tubhyaṃ jagaccakṣur namo [ʼ]stu te
padmāsanaḥ padmakaraḥ padmagarbhasamadyutiḥ [1]65

saptāśvarathasaṃyukto dvibhujo(!) syāt sadā raviḥ
ādityasya namaskāraṃ ye kurvaṃti dine dine [1]66

janmāṃtarasahasreṣu dāridryaṃ nopajāyate
evaṃ brahmādayo devā ṛṣayaś ca tapodhanāḥ
kīrttayaṃti suraśreṣṭhaṃ devaṃ nārāyaṇaṃ prabhuṃ [1]67

etat te kathitaṃ pārtha ādityahṛdayaṃ mayā
na tasya sadṛśastotraṃ lokānāṃ pāvanaṃ paraṃ [1]68

anyathā śaraṇaṃ nāsti tvam eva śaraṇaṃ mama
tasmāt kāruṇyabhāvena rakṣa rakṣa prabhākara [1]69

nyūnātiriktān(!) parisphuṭāni yānīhakarmāṇi mayā kṛtāni
kṣamyāṇi(!) caitāni mama kṣamasva prayā hi tuṣṭaḥ punar āgamāya [1]70

udayagirim upetaṃ bhāskaraṃ padmahastaṃ
sakalabhuvananetraṃ ratnaratnopadheyam
timirakarimṛgendraṃ bodhakaṃ padminīnāṃ
suravaram abhivaṃde suṃdaraṃ viśvadīpam || (fol. 9v11–10r9)

Colophon

iti śrībhaviṣyottarapurāṇe śrīkṛṣṇārjunasaṃvāde ādityahṛdayastotraṃ saṃpūrṇam śuºº (fol. 10r9–10)

Microfilm Details

Reel No. A 469/51

Date of Filming 27-12-1972

Exposures 13

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by RR

Date 11-03-2008