A 469-51 Ādityahṛdaya
Manuscript culture infobox
Filmed in: A 469/51
Title: Ādityahṛdaya
Dimensions: 29 x 11 cm x 10 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 4/2731
Remarks:
Reel No. A 469-51
Inventory No. 824
Title Ādityahṛdayastotra
Remarks ascribed to the Bhaviṣyottarapurāṇa
Author
Subject Stotra
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 29.0 x 11.0 cm
Binding Hole
Folios 10
Lines per Folio 10–11
Foliation figures on the verso, in the upper left-hand margin under the abbreviation ā. hṛ. and in the lower right-hand margin under the word rāma
Place of Deposit NAK
Accession No. 4/2731
Manuscript Features
Excerpts
Beginning
śrīgaṇeśāya namaḥ
arjuna uvāca
jñānaṃ ca sarvaśāstrāṇāṃ guhyād guhyataraṃ tathā
mayā kṛṣṇa parijñātaṃ vāṅmayaṃ tava gocaraṃ 1
sūryabhaktimayaṃ nyāsaṃ vaktum arhasi mādhava
bhaktyā pṛcchāmi deveśa kathayasva prasādataḥ | 2 |
sūryabhaktiṃ kariṣyāmi kathaṃ sūryaṃ prapūjayet
tad ahaṃ śrotum i[[cchāmi]] tvatprasādena mādhava | 3 |
śrībhagavān uvāca
rudrādidaivataiḥ sarvaiḥ pṛṣṭena kathitaṃ mayā
vakṣye [ʼ]ham arkavinyāsaṃ śṛṇu pā⟨ṃ⟩ṇḍava yatnataḥ | 4 |
asmākaṃ yat tvayā pṛṣṭam ekacitto bhavārjuna
tad ahaṃ saṃpravakṣyāmi hy ādimadhyāvasānakaṃ 5
arjuna uvāca
nārāyaṇa suraśreṣṭha pṛcchāmi tvāṃ mahāyaśaḥ
katham ādityam udyaṃtam upatiṣṭhet sanātanam 6 (fol. 1v1–7)
End
śan no devī(!) namas tubhyaṃ jagaccakṣur namo [ʼ]stu te
padmāsanaḥ padmakaraḥ padmagarbhasamadyutiḥ [1]65
saptāśvarathasaṃyukto dvibhujo(!) syāt sadā raviḥ
ādityasya namaskāraṃ ye kurvaṃti dine dine [1]66
janmāṃtarasahasreṣu dāridryaṃ nopajāyate
evaṃ brahmādayo devā ṛṣayaś ca tapodhanāḥ
kīrttayaṃti suraśreṣṭhaṃ devaṃ nārāyaṇaṃ prabhuṃ [1]67
etat te kathitaṃ pārtha ādityahṛdayaṃ mayā
na tasya sadṛśastotraṃ lokānāṃ pāvanaṃ paraṃ [1]68
anyathā śaraṇaṃ nāsti tvam eva śaraṇaṃ mama
tasmāt kāruṇyabhāvena rakṣa rakṣa prabhākara [1]69
nyūnātiriktān(!) parisphuṭāni yānīhakarmāṇi mayā kṛtāni
kṣamyāṇi(!) caitāni mama kṣamasva prayā hi tuṣṭaḥ punar āgamāya [1]70
udayagirim upetaṃ bhāskaraṃ padmahastaṃ
sakalabhuvananetraṃ ratnaratnopadheyam
timirakarimṛgendraṃ bodhakaṃ padminīnāṃ
suravaram abhivaṃde suṃdaraṃ viśvadīpam || (fol. 9v11–10r9)
Colophon
iti śrībhaviṣyottarapurāṇe śrīkṛṣṇārjunasaṃvāde ādityahṛdayastotraṃ saṃpūrṇam śuºº (fol. 10r9–10)
Microfilm Details
Reel No. A 469/51
Date of Filming 27-12-1972
Exposures 13
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by RR
Date 11-03-2008